Declension table of ?madhyārjunatīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyārjunatīrtham | madhyārjunatīrthe | madhyārjunatīrthāni |
Vocative | madhyārjunatīrtha | madhyārjunatīrthe | madhyārjunatīrthāni |
Accusative | madhyārjunatīrtham | madhyārjunatīrthe | madhyārjunatīrthāni |
Instrumental | madhyārjunatīrthena | madhyārjunatīrthābhyām | madhyārjunatīrthaiḥ |
Dative | madhyārjunatīrthāya | madhyārjunatīrthābhyām | madhyārjunatīrthebhyaḥ |
Ablative | madhyārjunatīrthāt | madhyārjunatīrthābhyām | madhyārjunatīrthebhyaḥ |
Genitive | madhyārjunatīrthasya | madhyārjunatīrthayoḥ | madhyārjunatīrthānām |
Locative | madhyārjunatīrthe | madhyārjunatīrthayoḥ | madhyārjunatīrtheṣu |