Declension table of ?madhyādhidevanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyādhidevanam | madhyādhidevane | madhyādhidevanāni |
Vocative | madhyādhidevana | madhyādhidevane | madhyādhidevanāni |
Accusative | madhyādhidevanam | madhyādhidevane | madhyādhidevanāni |
Instrumental | madhyādhidevanena | madhyādhidevanābhyām | madhyādhidevanaiḥ |
Dative | madhyādhidevanāya | madhyādhidevanābhyām | madhyādhidevanebhyaḥ |
Ablative | madhyādhidevanāt | madhyādhidevanābhyām | madhyādhidevanebhyaḥ |
Genitive | madhyādhidevanasya | madhyādhidevanayoḥ | madhyādhidevanānām |
Locative | madhyādhidevane | madhyādhidevanayoḥ | madhyādhidevaneṣu |