Declension table of ?madhvāsavakṣībaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhvāsavakṣībam | madhvāsavakṣībe | madhvāsavakṣībāṇi |
Vocative | madhvāsavakṣība | madhvāsavakṣībe | madhvāsavakṣībāṇi |
Accusative | madhvāsavakṣībam | madhvāsavakṣībe | madhvāsavakṣībāṇi |
Instrumental | madhvāsavakṣībeṇa | madhvāsavakṣībābhyām | madhvāsavakṣībaiḥ |
Dative | madhvāsavakṣībāya | madhvāsavakṣībābhyām | madhvāsavakṣībebhyaḥ |
Ablative | madhvāsavakṣībāt | madhvāsavakṣībābhyām | madhvāsavakṣībebhyaḥ |
Genitive | madhvāsavakṣībasya | madhvāsavakṣībayoḥ | madhvāsavakṣībāṇām |
Locative | madhvāsavakṣībe | madhvāsavakṣībayoḥ | madhvāsavakṣībeṣu |