Declension table of ?madhuśīrṣakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuśīrṣakam | madhuśīrṣake | madhuśīrṣakāṇi |
Vocative | madhuśīrṣaka | madhuśīrṣake | madhuśīrṣakāṇi |
Accusative | madhuśīrṣakam | madhuśīrṣake | madhuśīrṣakāṇi |
Instrumental | madhuśīrṣakeṇa | madhuśīrṣakābhyām | madhuśīrṣakaiḥ |
Dative | madhuśīrṣakāya | madhuśīrṣakābhyām | madhuśīrṣakebhyaḥ |
Ablative | madhuśīrṣakāt | madhuśīrṣakābhyām | madhuśīrṣakebhyaḥ |
Genitive | madhuśīrṣakasya | madhuśīrṣakayoḥ | madhuśīrṣakāṇām |
Locative | madhuśīrṣake | madhuśīrṣakayoḥ | madhuśīrṣakeṣu |