Declension table of ?madhuśiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuśiṣṭam | madhuśiṣṭe | madhuśiṣṭāni |
Vocative | madhuśiṣṭa | madhuśiṣṭe | madhuśiṣṭāni |
Accusative | madhuśiṣṭam | madhuśiṣṭe | madhuśiṣṭāni |
Instrumental | madhuśiṣṭena | madhuśiṣṭābhyām | madhuśiṣṭaiḥ |
Dative | madhuśiṣṭāya | madhuśiṣṭābhyām | madhuśiṣṭebhyaḥ |
Ablative | madhuśiṣṭāt | madhuśiṣṭābhyām | madhuśiṣṭebhyaḥ |
Genitive | madhuśiṣṭasya | madhuśiṣṭayoḥ | madhuśiṣṭānām |
Locative | madhuśiṣṭe | madhuśiṣṭayoḥ | madhuśiṣṭeṣu |