Declension table of ?madhuścyunnidhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuścyunnidhanam | madhuścyunnidhane | madhuścyunnidhanāni |
Vocative | madhuścyunnidhana | madhuścyunnidhane | madhuścyunnidhanāni |
Accusative | madhuścyunnidhanam | madhuścyunnidhane | madhuścyunnidhanāni |
Instrumental | madhuścyunnidhanena | madhuścyunnidhanābhyām | madhuścyunnidhanaiḥ |
Dative | madhuścyunnidhanāya | madhuścyunnidhanābhyām | madhuścyunnidhanebhyaḥ |
Ablative | madhuścyunnidhanāt | madhuścyunnidhanābhyām | madhuścyunnidhanebhyaḥ |
Genitive | madhuścyunnidhanasya | madhuścyunnidhanayoḥ | madhuścyunnidhanānām |
Locative | madhuścyunnidhane | madhuścyunnidhanayoḥ | madhuścyunnidhaneṣu |