Declension table of ?madhuśākhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuśākham | madhuśākhe | madhuśākhāni |
Vocative | madhuśākha | madhuśākhe | madhuśākhāni |
Accusative | madhuśākham | madhuśākhe | madhuśākhāni |
Instrumental | madhuśākhena | madhuśākhābhyām | madhuśākhaiḥ |
Dative | madhuśākhāya | madhuśākhābhyām | madhuśākhebhyaḥ |
Ablative | madhuśākhāt | madhuśākhābhyām | madhuśākhebhyaḥ |
Genitive | madhuśākhasya | madhuśākhayoḥ | madhuśākhānām |
Locative | madhuśākhe | madhuśākhayoḥ | madhuśākheṣu |