Declension table of ?madhuvanavrajavāsigosvāmiguṇaleśāṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakam | madhuvanavrajavāsigosvāmiguṇaleśāṣṭake | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni |
Vocative | madhuvanavrajavāsigosvāmiguṇaleśāṣṭaka | madhuvanavrajavāsigosvāmiguṇaleśāṣṭake | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni |
Accusative | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakam | madhuvanavrajavāsigosvāmiguṇaleśāṣṭake | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni |
Instrumental | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakena | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakaiḥ |
Dative | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāya | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakebhyaḥ |
Ablative | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāt | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakebhyaḥ |
Genitive | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakasya | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakayoḥ | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakānām |
Locative | madhuvanavrajavāsigosvāmiguṇaleśāṣṭake | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakayoḥ | madhuvanavrajavāsigosvāmiguṇaleśāṣṭakeṣu |