Declension table of ?madhuvātīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuvātīyam | madhuvātīye | madhuvātīyāni |
Vocative | madhuvātīya | madhuvātīye | madhuvātīyāni |
Accusative | madhuvātīyam | madhuvātīye | madhuvātīyāni |
Instrumental | madhuvātīyena | madhuvātīyābhyām | madhuvātīyaiḥ |
Dative | madhuvātīyāya | madhuvātīyābhyām | madhuvātīyebhyaḥ |
Ablative | madhuvātīyāt | madhuvātīyābhyām | madhuvātīyebhyaḥ |
Genitive | madhuvātīyasya | madhuvātīyayoḥ | madhuvātīyānām |
Locative | madhuvātīye | madhuvātīyayoḥ | madhuvātīyeṣu |