Declension table of ?madhuvāhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuvāhi | madhuvāhinī | madhuvāhīni |
Vocative | madhuvāhin madhuvāhi | madhuvāhinī | madhuvāhīni |
Accusative | madhuvāhi | madhuvāhinī | madhuvāhīni |
Instrumental | madhuvāhinā | madhuvāhibhyām | madhuvāhibhiḥ |
Dative | madhuvāhine | madhuvāhibhyām | madhuvāhibhyaḥ |
Ablative | madhuvāhinaḥ | madhuvāhibhyām | madhuvāhibhyaḥ |
Genitive | madhuvāhinaḥ | madhuvāhinoḥ | madhuvāhinām |
Locative | madhuvāhini | madhuvāhinoḥ | madhuvāhiṣu |