Declension table of ?madhūtthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūtthitam | madhūtthite | madhūtthitāni |
Vocative | madhūtthita | madhūtthite | madhūtthitāni |
Accusative | madhūtthitam | madhūtthite | madhūtthitāni |
Instrumental | madhūtthitena | madhūtthitābhyām | madhūtthitaiḥ |
Dative | madhūtthitāya | madhūtthitābhyām | madhūtthitebhyaḥ |
Ablative | madhūtthitāt | madhūtthitābhyām | madhūtthitebhyaḥ |
Genitive | madhūtthitasya | madhūtthitayoḥ | madhūtthitānām |
Locative | madhūtthite | madhūtthitayoḥ | madhūtthiteṣu |