Declension table of ?madhūpaghnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūpaghnam | madhūpaghne | madhūpaghnāni |
Vocative | madhūpaghna | madhūpaghne | madhūpaghnāni |
Accusative | madhūpaghnam | madhūpaghne | madhūpaghnāni |
Instrumental | madhūpaghnena | madhūpaghnābhyām | madhūpaghnaiḥ |
Dative | madhūpaghnāya | madhūpaghnābhyām | madhūpaghnebhyaḥ |
Ablative | madhūpaghnāt | madhūpaghnābhyām | madhūpaghnebhyaḥ |
Genitive | madhūpaghnasya | madhūpaghnayoḥ | madhūpaghnānām |
Locative | madhūpaghne | madhūpaghnayoḥ | madhūpaghneṣu |