Declension table of ?madhūlakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūlakam | madhūlake | madhūlakāni |
Vocative | madhūlaka | madhūlake | madhūlakāni |
Accusative | madhūlakam | madhūlake | madhūlakāni |
Instrumental | madhūlakena | madhūlakābhyām | madhūlakaiḥ |
Dative | madhūlakāya | madhūlakābhyām | madhūlakebhyaḥ |
Ablative | madhūlakāt | madhūlakābhyām | madhūlakebhyaḥ |
Genitive | madhūlakasya | madhūlakayoḥ | madhūlakānām |
Locative | madhūlake | madhūlakayoḥ | madhūlakeṣu |