Declension table of ?madhūkacchaviDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūkacchavi | madhūkacchavinī | madhūkacchavīni |
Vocative | madhūkacchavi | madhūkacchavinī | madhūkacchavīni |
Accusative | madhūkacchavi | madhūkacchavinī | madhūkacchavīni |
Instrumental | madhūkacchavinā | madhūkacchavibhyām | madhūkacchavibhiḥ |
Dative | madhūkacchavine | madhūkacchavibhyām | madhūkacchavibhyaḥ |
Ablative | madhūkacchavinaḥ | madhūkacchavibhyām | madhūkacchavibhyaḥ |
Genitive | madhūkacchavinaḥ | madhūkacchavinoḥ | madhūkacchavīnām |
Locative | madhūkacchavini | madhūkacchavinoḥ | madhūkacchaviṣu |