Declension table of ?madhūdyutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūdyutam | madhūdyute | madhūdyutāni |
Vocative | madhūdyuta | madhūdyute | madhūdyutāni |
Accusative | madhūdyutam | madhūdyute | madhūdyutāni |
Instrumental | madhūdyutena | madhūdyutābhyām | madhūdyutaiḥ |
Dative | madhūdyutāya | madhūdyutābhyām | madhūdyutebhyaḥ |
Ablative | madhūdyutāt | madhūdyutābhyām | madhūdyutebhyaḥ |
Genitive | madhūdyutasya | madhūdyutayoḥ | madhūdyutānām |
Locative | madhūdyute | madhūdyutayoḥ | madhūdyuteṣu |