Declension table of ?madhūdakaprasravaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūdakaprasravaṇam | madhūdakaprasravaṇe | madhūdakaprasravaṇāni |
Vocative | madhūdakaprasravaṇa | madhūdakaprasravaṇe | madhūdakaprasravaṇāni |
Accusative | madhūdakaprasravaṇam | madhūdakaprasravaṇe | madhūdakaprasravaṇāni |
Instrumental | madhūdakaprasravaṇena | madhūdakaprasravaṇābhyām | madhūdakaprasravaṇaiḥ |
Dative | madhūdakaprasravaṇāya | madhūdakaprasravaṇābhyām | madhūdakaprasravaṇebhyaḥ |
Ablative | madhūdakaprasravaṇāt | madhūdakaprasravaṇābhyām | madhūdakaprasravaṇebhyaḥ |
Genitive | madhūdakaprasravaṇasya | madhūdakaprasravaṇayoḥ | madhūdakaprasravaṇānām |
Locative | madhūdakaprasravaṇe | madhūdakaprasravaṇayoḥ | madhūdakaprasravaṇeṣu |