Declension table of ?madhusthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhusthānam | madhusthāne | madhusthānāni |
Vocative | madhusthāna | madhusthāne | madhusthānāni |
Accusative | madhusthānam | madhusthāne | madhusthānāni |
Instrumental | madhusthānena | madhusthānābhyām | madhusthānaiḥ |
Dative | madhusthānāya | madhusthānābhyām | madhusthānebhyaḥ |
Ablative | madhusthānāt | madhusthānābhyām | madhusthānebhyaḥ |
Genitive | madhusthānasya | madhusthānayoḥ | madhusthānānām |
Locative | madhusthāne | madhusthānayoḥ | madhusthāneṣu |