Declension table of ?madhusaṃśliṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhusaṃśliṣṭam | madhusaṃśliṣṭe | madhusaṃśliṣṭāni |
Vocative | madhusaṃśliṣṭa | madhusaṃśliṣṭe | madhusaṃśliṣṭāni |
Accusative | madhusaṃśliṣṭam | madhusaṃśliṣṭe | madhusaṃśliṣṭāni |
Instrumental | madhusaṃśliṣṭena | madhusaṃśliṣṭābhyām | madhusaṃśliṣṭaiḥ |
Dative | madhusaṃśliṣṭāya | madhusaṃśliṣṭābhyām | madhusaṃśliṣṭebhyaḥ |
Ablative | madhusaṃśliṣṭāt | madhusaṃśliṣṭābhyām | madhusaṃśliṣṭebhyaḥ |
Genitive | madhusaṃśliṣṭasya | madhusaṃśliṣṭayoḥ | madhusaṃśliṣṭānām |
Locative | madhusaṃśliṣṭe | madhusaṃśliṣṭayoḥ | madhusaṃśliṣṭeṣu |