Declension table of ?madhurāmlatiktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhurāmlatiktam | madhurāmlatikte | madhurāmlatiktāni |
Vocative | madhurāmlatikta | madhurāmlatikte | madhurāmlatiktāni |
Accusative | madhurāmlatiktam | madhurāmlatikte | madhurāmlatiktāni |
Instrumental | madhurāmlatiktena | madhurāmlatiktābhyām | madhurāmlatiktaiḥ |
Dative | madhurāmlatiktāya | madhurāmlatiktābhyām | madhurāmlatiktebhyaḥ |
Ablative | madhurāmlatiktāt | madhurāmlatiktābhyām | madhurāmlatiktebhyaḥ |
Genitive | madhurāmlatiktasya | madhurāmlatiktayoḥ | madhurāmlatiktānām |
Locative | madhurāmlatikte | madhurāmlatiktayoḥ | madhurāmlatikteṣu |