Declension table of ?madhurāmlakaṭukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhurāmlakaṭukam | madhurāmlakaṭuke | madhurāmlakaṭukāni |
Vocative | madhurāmlakaṭuka | madhurāmlakaṭuke | madhurāmlakaṭukāni |
Accusative | madhurāmlakaṭukam | madhurāmlakaṭuke | madhurāmlakaṭukāni |
Instrumental | madhurāmlakaṭukena | madhurāmlakaṭukābhyām | madhurāmlakaṭukaiḥ |
Dative | madhurāmlakaṭukāya | madhurāmlakaṭukābhyām | madhurāmlakaṭukebhyaḥ |
Ablative | madhurāmlakaṭukāt | madhurāmlakaṭukābhyām | madhurāmlakaṭukebhyaḥ |
Genitive | madhurāmlakaṭukasya | madhurāmlakaṭukayoḥ | madhurāmlakaṭukānām |
Locative | madhurāmlakaṭuke | madhurāmlakaṭukayoḥ | madhurāmlakaṭukeṣu |