Declension table of ?madhupratīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhupratīkam | madhupratīke | madhupratīkāni |
Vocative | madhupratīka | madhupratīke | madhupratīkāni |
Accusative | madhupratīkam | madhupratīke | madhupratīkāni |
Instrumental | madhupratīkena | madhupratīkābhyām | madhupratīkaiḥ |
Dative | madhupratīkāya | madhupratīkābhyām | madhupratīkebhyaḥ |
Ablative | madhupratīkāt | madhupratīkābhyām | madhupratīkebhyaḥ |
Genitive | madhupratīkasya | madhupratīkayoḥ | madhupratīkānām |
Locative | madhupratīke | madhupratīkayoḥ | madhupratīkeṣu |