Declension table of ?madhuplutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuplutam | madhuplute | madhuplutāni |
Vocative | madhupluta | madhuplute | madhuplutāni |
Accusative | madhuplutam | madhuplute | madhuplutāni |
Instrumental | madhuplutena | madhuplutābhyām | madhuplutaiḥ |
Dative | madhuplutāya | madhuplutābhyām | madhuplutebhyaḥ |
Ablative | madhuplutāt | madhuplutābhyām | madhuplutebhyaḥ |
Genitive | madhuplutasya | madhuplutayoḥ | madhuplutānām |
Locative | madhuplute | madhuplutayoḥ | madhupluteṣu |