Declension table of ?madhupānakalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhupānakalam | madhupānakale | madhupānakalāni |
Vocative | madhupānakala | madhupānakale | madhupānakalāni |
Accusative | madhupānakalam | madhupānakale | madhupānakalāni |
Instrumental | madhupānakalena | madhupānakalābhyām | madhupānakalaiḥ |
Dative | madhupānakalāya | madhupānakalābhyām | madhupānakalebhyaḥ |
Ablative | madhupānakalāt | madhupānakalābhyām | madhupānakalebhyaḥ |
Genitive | madhupānakalasya | madhupānakalayoḥ | madhupānakalānām |
Locative | madhupānakale | madhupānakalayoḥ | madhupānakaleṣu |