Declension table of ?madhupāṇiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhupāṇi | madhupāṇinī | madhupāṇīni |
Vocative | madhupāṇi | madhupāṇinī | madhupāṇīni |
Accusative | madhupāṇi | madhupāṇinī | madhupāṇīni |
Instrumental | madhupāṇinā | madhupāṇibhyām | madhupāṇibhiḥ |
Dative | madhupāṇine | madhupāṇibhyām | madhupāṇibhyaḥ |
Ablative | madhupāṇinaḥ | madhupāṇibhyām | madhupāṇibhyaḥ |
Genitive | madhupāṇinaḥ | madhupāṇinoḥ | madhupāṇīnām |
Locative | madhupāṇini | madhupāṇinoḥ | madhupāṇiṣu |