Declension table of ?madhumūlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhumūlam | madhumūle | madhumūlāni |
Vocative | madhumūla | madhumūle | madhumūlāni |
Accusative | madhumūlam | madhumūle | madhumūlāni |
Instrumental | madhumūlena | madhumūlābhyām | madhumūlaiḥ |
Dative | madhumūlāya | madhumūlābhyām | madhumūlebhyaḥ |
Ablative | madhumūlāt | madhumūlābhyām | madhumūlebhyaḥ |
Genitive | madhumūlasya | madhumūlayoḥ | madhumūlānām |
Locative | madhumūle | madhumūlayoḥ | madhumūleṣu |