Declension table of ?madhumālatīnāṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhumālatīnāṭakam | madhumālatīnāṭake | madhumālatīnāṭakāni |
Vocative | madhumālatīnāṭaka | madhumālatīnāṭake | madhumālatīnāṭakāni |
Accusative | madhumālatīnāṭakam | madhumālatīnāṭake | madhumālatīnāṭakāni |
Instrumental | madhumālatīnāṭakena | madhumālatīnāṭakābhyām | madhumālatīnāṭakaiḥ |
Dative | madhumālatīnāṭakāya | madhumālatīnāṭakābhyām | madhumālatīnāṭakebhyaḥ |
Ablative | madhumālatīnāṭakāt | madhumālatīnāṭakābhyām | madhumālatīnāṭakebhyaḥ |
Genitive | madhumālatīnāṭakasya | madhumālatīnāṭakayoḥ | madhumālatīnāṭakānām |
Locative | madhumālatīnāṭake | madhumālatīnāṭakayoḥ | madhumālatīnāṭakeṣu |