Declension table of ?madhumādhvīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhumādhvīkam | madhumādhvīke | madhumādhvīkāni |
Vocative | madhumādhvīka | madhumādhvīke | madhumādhvīkāni |
Accusative | madhumādhvīkam | madhumādhvīke | madhumādhvīkāni |
Instrumental | madhumādhvīkena | madhumādhvīkābhyām | madhumādhvīkaiḥ |
Dative | madhumādhvīkāya | madhumādhvīkābhyām | madhumādhvīkebhyaḥ |
Ablative | madhumādhvīkāt | madhumādhvīkābhyām | madhumādhvīkebhyaḥ |
Genitive | madhumādhvīkasya | madhumādhvīkayoḥ | madhumādhvīkānām |
Locative | madhumādhvīke | madhumādhvīkayoḥ | madhumādhvīkeṣu |