Declension table of ?madhukūlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhukūlam | madhukūle | madhukūlāni |
Vocative | madhukūla | madhukūle | madhukūlāni |
Accusative | madhukūlam | madhukūle | madhukūlāni |
Instrumental | madhukūlena | madhukūlābhyām | madhukūlaiḥ |
Dative | madhukūlāya | madhukūlābhyām | madhukūlebhyaḥ |
Ablative | madhukūlāt | madhukūlābhyām | madhukūlebhyaḥ |
Genitive | madhukūlasya | madhukūlayoḥ | madhukūlānām |
Locative | madhukūle | madhukūlayoḥ | madhukūleṣu |