Declension table of ?madhujālakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhujālakam | madhujālake | madhujālakāni |
Vocative | madhujālaka | madhujālake | madhujālakāni |
Accusative | madhujālakam | madhujālake | madhujālakāni |
Instrumental | madhujālakena | madhujālakābhyām | madhujālakaiḥ |
Dative | madhujālakāya | madhujālakābhyām | madhujālakebhyaḥ |
Ablative | madhujālakāt | madhujālakābhyām | madhujālakebhyaḥ |
Genitive | madhujālakasya | madhujālakayoḥ | madhujālakānām |
Locative | madhujālake | madhujālakayoḥ | madhujālakeṣu |