Declension table of ?madhuhastyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuhastyam | madhuhastye | madhuhastyāni |
Vocative | madhuhastya | madhuhastye | madhuhastyāni |
Accusative | madhuhastyam | madhuhastye | madhuhastyāni |
Instrumental | madhuhastyena | madhuhastyābhyām | madhuhastyaiḥ |
Dative | madhuhastyāya | madhuhastyābhyām | madhuhastyebhyaḥ |
Ablative | madhuhastyāt | madhuhastyābhyām | madhuhastyebhyaḥ |
Genitive | madhuhastyasya | madhuhastyayoḥ | madhuhastyānām |
Locative | madhuhastye | madhuhastyayoḥ | madhuhastyeṣu |