Declension table of ?madhudhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhudhānam | madhudhāne | madhudhānāni |
Vocative | madhudhāna | madhudhāne | madhudhānāni |
Accusative | madhudhānam | madhudhāne | madhudhānāni |
Instrumental | madhudhānena | madhudhānābhyām | madhudhānaiḥ |
Dative | madhudhānāya | madhudhānābhyām | madhudhānebhyaḥ |
Ablative | madhudhānāt | madhudhānābhyām | madhudhānebhyaḥ |
Genitive | madhudhānasya | madhudhānayoḥ | madhudhānānām |
Locative | madhudhāne | madhudhānayoḥ | madhudhāneṣu |