Declension table of ?madhuṣuttamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuṣuttamam | madhuṣuttame | madhuṣuttamāni |
Vocative | madhuṣuttama | madhuṣuttame | madhuṣuttamāni |
Accusative | madhuṣuttamam | madhuṣuttame | madhuṣuttamāni |
Instrumental | madhuṣuttamena | madhuṣuttamābhyām | madhuṣuttamaiḥ |
Dative | madhuṣuttamāya | madhuṣuttamābhyām | madhuṣuttamebhyaḥ |
Ablative | madhuṣuttamāt | madhuṣuttamābhyām | madhuṣuttamebhyaḥ |
Genitive | madhuṣuttamasya | madhuṣuttamayoḥ | madhuṣuttamānām |
Locative | madhuṣuttame | madhuṣuttamayoḥ | madhuṣuttameṣu |