Declension table of ?madhuṣṭhālaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuṣṭhālam | madhuṣṭhāle | madhuṣṭhālāni |
Vocative | madhuṣṭhāla | madhuṣṭhāle | madhuṣṭhālāni |
Accusative | madhuṣṭhālam | madhuṣṭhāle | madhuṣṭhālāni |
Instrumental | madhuṣṭhālena | madhuṣṭhālābhyām | madhuṣṭhālaiḥ |
Dative | madhuṣṭhālāya | madhuṣṭhālābhyām | madhuṣṭhālebhyaḥ |
Ablative | madhuṣṭhālāt | madhuṣṭhālābhyām | madhuṣṭhālebhyaḥ |
Genitive | madhuṣṭhālasya | madhuṣṭhālayoḥ | madhuṣṭhālānām |
Locative | madhuṣṭhāle | madhuṣṭhālayoḥ | madhuṣṭhāleṣu |