Declension table of ?mātaṅgatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mātaṅgatvam | mātaṅgatve | mātaṅgatvāni |
Vocative | mātaṅgatva | mātaṅgatve | mātaṅgatvāni |
Accusative | mātaṅgatvam | mātaṅgatve | mātaṅgatvāni |
Instrumental | mātaṅgatvena | mātaṅgatvābhyām | mātaṅgatvaiḥ |
Dative | mātaṅgatvāya | mātaṅgatvābhyām | mātaṅgatvebhyaḥ |
Ablative | mātaṅgatvāt | mātaṅgatvābhyām | mātaṅgatvebhyaḥ |
Genitive | mātaṅgatvasya | mātaṅgatvayoḥ | mātaṅgatvānām |
Locative | mātaṅgatve | mātaṅgatvayoḥ | mātaṅgatveṣu |