Declension table of ?māsāpavargatva

Deva

NeuterSingularDualPlural
Nominativemāsāpavargatvam māsāpavargatve māsāpavargatvāni
Vocativemāsāpavargatva māsāpavargatve māsāpavargatvāni
Accusativemāsāpavargatvam māsāpavargatve māsāpavargatvāni
Instrumentalmāsāpavargatvena māsāpavargatvābhyām māsāpavargatvaiḥ
Dativemāsāpavargatvāya māsāpavargatvābhyām māsāpavargatvebhyaḥ
Ablativemāsāpavargatvāt māsāpavargatvābhyām māsāpavargatvebhyaḥ
Genitivemāsāpavargatvasya māsāpavargatvayoḥ māsāpavargatvānām
Locativemāsāpavargatve māsāpavargatvayoḥ māsāpavargatveṣu

Compound māsāpavargatva -

Adverb -māsāpavargatvam -māsāpavargatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria