Declension table of ?māhārājya

Deva

NeuterSingularDualPlural
Nominativemāhārājyam māhārājye māhārājyāni
Vocativemāhārājya māhārājye māhārājyāni
Accusativemāhārājyam māhārājye māhārājyāni
Instrumentalmāhārājyena māhārājyābhyām māhārājyaiḥ
Dativemāhārājyāya māhārājyābhyām māhārājyebhyaḥ
Ablativemāhārājyāt māhārājyābhyām māhārājyebhyaḥ
Genitivemāhārājyasya māhārājyayoḥ māhārājyānām
Locativemāhārājye māhārājyayoḥ māhārājyeṣu

Compound māhārājya -

Adverb -māhārājyam -māhārājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria