Declension table of ?maṣībhāṇḍa

Deva

NeuterSingularDualPlural
Nominativemaṣībhāṇḍam maṣībhāṇḍe maṣībhāṇḍāni
Vocativemaṣībhāṇḍa maṣībhāṇḍe maṣībhāṇḍāni
Accusativemaṣībhāṇḍam maṣībhāṇḍe maṣībhāṇḍāni
Instrumentalmaṣībhāṇḍena maṣībhāṇḍābhyām maṣībhāṇḍaiḥ
Dativemaṣībhāṇḍāya maṣībhāṇḍābhyām maṣībhāṇḍebhyaḥ
Ablativemaṣībhāṇḍāt maṣībhāṇḍābhyām maṣībhāṇḍebhyaḥ
Genitivemaṣībhāṇḍasya maṣībhāṇḍayoḥ maṣībhāṇḍānām
Locativemaṣībhāṇḍe maṣībhāṇḍayoḥ maṣībhāṇḍeṣu

Compound maṣībhāṇḍa -

Adverb -maṣībhāṇḍam -maṣībhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria