Declension table of ?maṣībhāṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṣībhāṇḍam | maṣībhāṇḍe | maṣībhāṇḍāni |
Vocative | maṣībhāṇḍa | maṣībhāṇḍe | maṣībhāṇḍāni |
Accusative | maṣībhāṇḍam | maṣībhāṇḍe | maṣībhāṇḍāni |
Instrumental | maṣībhāṇḍena | maṣībhāṇḍābhyām | maṣībhāṇḍaiḥ |
Dative | maṣībhāṇḍāya | maṣībhāṇḍābhyām | maṣībhāṇḍebhyaḥ |
Ablative | maṣībhāṇḍāt | maṣībhāṇḍābhyām | maṣībhāṇḍebhyaḥ |
Genitive | maṣībhāṇḍasya | maṣībhāṇḍayoḥ | maṣībhāṇḍānām |
Locative | maṣībhāṇḍe | maṣībhāṇḍayoḥ | maṣībhāṇḍeṣu |