Declension table of ?mṛgaśṛṅga

Deva

NeuterSingularDualPlural
Nominativemṛgaśṛṅgam mṛgaśṛṅge mṛgaśṛṅgāṇi
Vocativemṛgaśṛṅga mṛgaśṛṅge mṛgaśṛṅgāṇi
Accusativemṛgaśṛṅgam mṛgaśṛṅge mṛgaśṛṅgāṇi
Instrumentalmṛgaśṛṅgeṇa mṛgaśṛṅgābhyām mṛgaśṛṅgaiḥ
Dativemṛgaśṛṅgāya mṛgaśṛṅgābhyām mṛgaśṛṅgebhyaḥ
Ablativemṛgaśṛṅgāt mṛgaśṛṅgābhyām mṛgaśṛṅgebhyaḥ
Genitivemṛgaśṛṅgasya mṛgaśṛṅgayoḥ mṛgaśṛṅgāṇām
Locativemṛgaśṛṅge mṛgaśṛṅgayoḥ mṛgaśṛṅgeṣu

Compound mṛgaśṛṅga -

Adverb -mṛgaśṛṅgam -mṛgaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria