Declension table of ?mṛganābhimaya

Deva

NeuterSingularDualPlural
Nominativemṛganābhimayam mṛganābhimaye mṛganābhimayāni
Vocativemṛganābhimaya mṛganābhimaye mṛganābhimayāni
Accusativemṛganābhimayam mṛganābhimaye mṛganābhimayāni
Instrumentalmṛganābhimayena mṛganābhimayābhyām mṛganābhimayaiḥ
Dativemṛganābhimayāya mṛganābhimayābhyām mṛganābhimayebhyaḥ
Ablativemṛganābhimayāt mṛganābhimayābhyām mṛganābhimayebhyaḥ
Genitivemṛganābhimayasya mṛganābhimayayoḥ mṛganābhimayānām
Locativemṛganābhimaye mṛganābhimayayoḥ mṛganābhimayeṣu

Compound mṛganābhimaya -

Adverb -mṛganābhimayam -mṛganābhimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria