Declension table of ?mṛṣāvacanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛṣāvacanam | mṛṣāvacane | mṛṣāvacanāni |
Vocative | mṛṣāvacana | mṛṣāvacane | mṛṣāvacanāni |
Accusative | mṛṣāvacanam | mṛṣāvacane | mṛṣāvacanāni |
Instrumental | mṛṣāvacanena | mṛṣāvacanābhyām | mṛṣāvacanaiḥ |
Dative | mṛṣāvacanāya | mṛṣāvacanābhyām | mṛṣāvacanebhyaḥ |
Ablative | mṛṣāvacanāt | mṛṣāvacanābhyām | mṛṣāvacanebhyaḥ |
Genitive | mṛṣāvacanasya | mṛṣāvacanayoḥ | mṛṣāvacanānām |
Locative | mṛṣāvacane | mṛṣāvacanayoḥ | mṛṣāvacaneṣu |