Declension table of ?mṛṣāvādinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛṣāvādi | mṛṣāvādinī | mṛṣāvādīni |
Vocative | mṛṣāvādin mṛṣāvādi | mṛṣāvādinī | mṛṣāvādīni |
Accusative | mṛṣāvādi | mṛṣāvādinī | mṛṣāvādīni |
Instrumental | mṛṣāvādinā | mṛṣāvādibhyām | mṛṣāvādibhiḥ |
Dative | mṛṣāvādine | mṛṣāvādibhyām | mṛṣāvādibhyaḥ |
Ablative | mṛṣāvādinaḥ | mṛṣāvādibhyām | mṛṣāvādibhyaḥ |
Genitive | mṛṣāvādinaḥ | mṛṣāvādinoḥ | mṛṣāvādinām |
Locative | mṛṣāvādini | mṛṣāvādinoḥ | mṛṣāvādiṣu |