Declension table of ?mṛṣāvādaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛṣāvādam | mṛṣāvāde | mṛṣāvādāni |
Vocative | mṛṣāvāda | mṛṣāvāde | mṛṣāvādāni |
Accusative | mṛṣāvādam | mṛṣāvāde | mṛṣāvādāni |
Instrumental | mṛṣāvādena | mṛṣāvādābhyām | mṛṣāvādaiḥ |
Dative | mṛṣāvādāya | mṛṣāvādābhyām | mṛṣāvādebhyaḥ |
Ablative | mṛṣāvādāt | mṛṣāvādābhyām | mṛṣāvādebhyaḥ |
Genitive | mṛṣāvādasya | mṛṣāvādayoḥ | mṛṣāvādānām |
Locative | mṛṣāvāde | mṛṣāvādayoḥ | mṛṣāvādeṣu |