Declension table of ?mṛṣṭakuṇḍala

Deva

NeuterSingularDualPlural
Nominativemṛṣṭakuṇḍalam mṛṣṭakuṇḍale mṛṣṭakuṇḍalāni
Vocativemṛṣṭakuṇḍala mṛṣṭakuṇḍale mṛṣṭakuṇḍalāni
Accusativemṛṣṭakuṇḍalam mṛṣṭakuṇḍale mṛṣṭakuṇḍalāni
Instrumentalmṛṣṭakuṇḍalena mṛṣṭakuṇḍalābhyām mṛṣṭakuṇḍalaiḥ
Dativemṛṣṭakuṇḍalāya mṛṣṭakuṇḍalābhyām mṛṣṭakuṇḍalebhyaḥ
Ablativemṛṣṭakuṇḍalāt mṛṣṭakuṇḍalābhyām mṛṣṭakuṇḍalebhyaḥ
Genitivemṛṣṭakuṇḍalasya mṛṣṭakuṇḍalayoḥ mṛṣṭakuṇḍalānām
Locativemṛṣṭakuṇḍale mṛṣṭakuṇḍalayoḥ mṛṣṭakuṇḍaleṣu

Compound mṛṣṭakuṇḍala -

Adverb -mṛṣṭakuṇḍalam -mṛṣṭakuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria