Declension table of ?lūnaviṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lūnaviṣam | lūnaviṣe | lūnaviṣāṇi |
Vocative | lūnaviṣa | lūnaviṣe | lūnaviṣāṇi |
Accusative | lūnaviṣam | lūnaviṣe | lūnaviṣāṇi |
Instrumental | lūnaviṣeṇa | lūnaviṣābhyām | lūnaviṣaiḥ |
Dative | lūnaviṣāya | lūnaviṣābhyām | lūnaviṣebhyaḥ |
Ablative | lūnaviṣāt | lūnaviṣābhyām | lūnaviṣebhyaḥ |
Genitive | lūnaviṣasya | lūnaviṣayoḥ | lūnaviṣāṇām |
Locative | lūnaviṣe | lūnaviṣayoḥ | lūnaviṣeṣu |