Declension table of ?lokaśreṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokaśreṣṭham | lokaśreṣṭhe | lokaśreṣṭhāni |
Vocative | lokaśreṣṭha | lokaśreṣṭhe | lokaśreṣṭhāni |
Accusative | lokaśreṣṭham | lokaśreṣṭhe | lokaśreṣṭhāni |
Instrumental | lokaśreṣṭhena | lokaśreṣṭhābhyām | lokaśreṣṭhaiḥ |
Dative | lokaśreṣṭhāya | lokaśreṣṭhābhyām | lokaśreṣṭhebhyaḥ |
Ablative | lokaśreṣṭhāt | lokaśreṣṭhābhyām | lokaśreṣṭhebhyaḥ |
Genitive | lokaśreṣṭhasya | lokaśreṣṭhayoḥ | lokaśreṣṭhānām |
Locative | lokaśreṣṭhe | lokaśreṣṭhayoḥ | lokaśreṣṭheṣu |