Declension table of ?lekhākṣaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lekhākṣaram | lekhākṣare | lekhākṣarāṇi |
Vocative | lekhākṣara | lekhākṣare | lekhākṣarāṇi |
Accusative | lekhākṣaram | lekhākṣare | lekhākṣarāṇi |
Instrumental | lekhākṣareṇa | lekhākṣarābhyām | lekhākṣaraiḥ |
Dative | lekhākṣarāya | lekhākṣarābhyām | lekhākṣarebhyaḥ |
Ablative | lekhākṣarāt | lekhākṣarābhyām | lekhākṣarebhyaḥ |
Genitive | lekhākṣarasya | lekhākṣarayoḥ | lekhākṣarāṇām |
Locative | lekhākṣare | lekhākṣarayoḥ | lekhākṣareṣu |