Declension table of ?lākṣācūrṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lākṣācūrṇam | lākṣācūrṇe | lākṣācūrṇāni |
Vocative | lākṣācūrṇa | lākṣācūrṇe | lākṣācūrṇāni |
Accusative | lākṣācūrṇam | lākṣācūrṇe | lākṣācūrṇāni |
Instrumental | lākṣācūrṇena | lākṣācūrṇābhyām | lākṣācūrṇaiḥ |
Dative | lākṣācūrṇāya | lākṣācūrṇābhyām | lākṣācūrṇebhyaḥ |
Ablative | lākṣācūrṇāt | lākṣācūrṇābhyām | lākṣācūrṇebhyaḥ |
Genitive | lākṣācūrṇasya | lākṣācūrṇayoḥ | lākṣācūrṇānām |
Locative | lākṣācūrṇe | lākṣācūrṇayoḥ | lākṣācūrṇeṣu |