Declension table of ?kuntavanamayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuntavanamayam | kuntavanamaye | kuntavanamayāni |
Vocative | kuntavanamaya | kuntavanamaye | kuntavanamayāni |
Accusative | kuntavanamayam | kuntavanamaye | kuntavanamayāni |
Instrumental | kuntavanamayena | kuntavanamayābhyām | kuntavanamayaiḥ |
Dative | kuntavanamayāya | kuntavanamayābhyām | kuntavanamayebhyaḥ |
Ablative | kuntavanamayāt | kuntavanamayābhyām | kuntavanamayebhyaḥ |
Genitive | kuntavanamayasya | kuntavanamayayoḥ | kuntavanamayānām |
Locative | kuntavanamaye | kuntavanamayayoḥ | kuntavanamayeṣu |