Declension table of ?kulodbhavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kulodbhavam | kulodbhave | kulodbhavāni |
Vocative | kulodbhava | kulodbhave | kulodbhavāni |
Accusative | kulodbhavam | kulodbhave | kulodbhavāni |
Instrumental | kulodbhavena | kulodbhavābhyām | kulodbhavaiḥ |
Dative | kulodbhavāya | kulodbhavābhyām | kulodbhavebhyaḥ |
Ablative | kulodbhavāt | kulodbhavābhyām | kulodbhavebhyaḥ |
Genitive | kulodbhavasya | kulodbhavayoḥ | kulodbhavānām |
Locative | kulodbhave | kulodbhavayoḥ | kulodbhaveṣu |