Declension table of ?krūramānasa

Deva

NeuterSingularDualPlural
Nominativekrūramānasam krūramānase krūramānasāni
Vocativekrūramānasa krūramānase krūramānasāni
Accusativekrūramānasam krūramānase krūramānasāni
Instrumentalkrūramānasena krūramānasābhyām krūramānasaiḥ
Dativekrūramānasāya krūramānasābhyām krūramānasebhyaḥ
Ablativekrūramānasāt krūramānasābhyām krūramānasebhyaḥ
Genitivekrūramānasasya krūramānasayoḥ krūramānasānām
Locativekrūramānase krūramānasayoḥ krūramānaseṣu

Compound krūramānasa -

Adverb -krūramānasam -krūramānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria